A 1212-12 Sphoṭatattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1212/12
Title: Sphoṭatattva
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1212-12 Inventory No.: New = 68105

Title Sphoṭatattva

Author Śrīśeṣakṛṣṇa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 10.5 cm

Folios 15

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sphoṭa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3879

Manuscript Features

Sphoṭatattvaṃ

śrīkṛṣṇakṛtam

Excerpts

Beginning

śrīgaṇapataye namaḥ ||      ||

śabdabrahmacidānandam adhiṣṭhānam upāsmahe ||

yasya varṇāḥ padaṃ vākyaṃ vivarttāḥ saṃcakāśati ||

mahābhāṣyamataṃ bhartṛhariṇāpi prakāśitam ||

ālokya sarvataṃtrāṇi sphoṭa⟪ratna⟫[[tattvaṃ]] nirūpyate ||

iha khalu padād vākyāc cārthapratipattiḥ sarvānubhavasiddhā sarvavādisaṃmatā ca tatra varṇā na pratyekam artham abhidadhati | (fol. 1v1–3)

End

śabdabhramābhidhānaṃ yad bhāṣyakārādisaṃmatam ||

śrīśeṣakṛṣṇaviduṣā sphoṭatattvaṃ nirūpitam ||

vidvadbhiḥ sadasadvyaktikāribhiḥ sārahāṛibhiḥ ||

rāgavidveśarahitair dūṣitā bhūṣitāstu vā || (fol. 15r1–2)

Colophon

iti sphoṭatattvaṃ śubham || śrīḥ || || (fol. 15r2)

Microfilm Details

Reel No. A 1212/12

Date of Filming 08-04-1987

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 02-02-2010

Bibliography